SBUSA20 - 20th Year Celebration Talks in Sanskrit

Follow SBUSA20 - 20th Year Celebration Talks in Sanskrit
Share on
Copy link to clipboard

20 Talks commemorating the 20th year of Samskritam aka Sanskrit in the United States of America (USA). Samskrita Bharati’s promotion of Samskritam (Sanskrit) started in the United States from 1995. Shri. Krishna Shastri Mahodaya visited the United States in 1995 and conducted 'Speak Samskritam' clas…

Samskrita Bharati


    • Mar 28, 2016 LATEST EPISODE
    • infrequent NEW EPISODES
    • 40 EPISODES


    Search for episodes from SBUSA20 - 20th Year Celebration Talks in Sanskrit with a specific topic:

    Latest episodes from SBUSA20 - 20th Year Celebration Talks in Sanskrit

    SBUSA20-20 संस्कृतभारत्याः कार्याणि कार्यकर्तारः कार्यपद्धतिश्च

    Play Episode Listen Later Mar 28, 2016


    वक्ता - डा. पद्मकुमारः (सङ्घटनमन्त्री, संस्कृतभारती-अमेरिका) । विषयः - संस्कृतभारत्याः कार्याणि कार्यकर्तारः कार्यपद्धतिश्च ।

    SBUSA20-20 संस्कृतभारत्याः कार्याणि कार्यकर्तारः कार्यपद्धतिश्च

    Play Episode Listen Later Mar 28, 2016


    वक्ता - डा. पद्मकुमारः (सङ्घटनमन्त्री, संस्कृतभारती-अमेरिका) । विषयः - संस्कृतभारत्याः कार्याणि कार्यकर्तारः कार्यपद्धतिश्च ।

    SBUSA20-19 नूतना स्मृतिः

    Play Episode Listen Later Mar 21, 2016


    वक्ता - प्रो. अरविन्दशर्मा । विषयः - नूतना स्मृतिः ।

    SBUSA20-19 नूतना स्मृतिः

    Play Episode Listen Later Mar 21, 2016


    वक्ता - प्रो. अरविन्दशर्मा । विषयः - नूतना स्मृतिः ।

    SBUSA20-18 गीतायाः सारोऽस्ति कुरु स्वकर्मेति

    Play Episode Listen Later Mar 14, 2016


    वक्ता -- पुत्तिगेमठाधीशाः श्रीसुगुणेन्द्रतीर्थाः । विषयः -- गीतायाः सारोऽस्ति कुरु स्वकर्मेति।

    SBUSA20-18 गीतायाः सारोऽस्ति कुरु स्वकर्मेति

    Play Episode Listen Later Mar 14, 2016


    वक्ता -- पुत्तिगेमठाधीशाः श्रीसुगुणेन्द्रतीर्थाः । विषयः -- गीतायाः सारोऽस्ति कुरु स्वकर्मेति।

    SBUSA20-17 संस्कृतभारती – कार्यपद्धतिः

    Play Episode Listen Later Mar 7, 2016


    वक्ता -- श्रीमान् दिनेशः कामतः (अखिलभारतीयसङ्घटनमन्त्री, संस्कृतभारती) । विषयः -- संस्कृतभारती-कार्यपद्धतिः ।

    SBUSA20-17 संस्कृतभारती – कार्यपद्धतिः

    Play Episode Listen Later Mar 7, 2016


    वक्ता -- श्रीमान् दिनेशः कामतः (अखिलभारतीयसङ्घटनमन्त्री, संस्कृतभारती) । विषयः -- संस्कृतभारती-कार्यपद्धतिः ।

    SBUSA20-16 लीलावती, तत्र च भास्कराचार्यः

    Play Episode Listen Later Feb 29, 2016


    विषयः - लीलावती, तत्र च भास्कराचार्यः । वक्ता - प्रो. रामसुब्रह्मण्यः ।

    SBUSA20-16 लीलावती, तत्र च भास्कराचार्यः

    Play Episode Listen Later Feb 29, 2016


    विषयः - लीलावती, तत्र च भास्कराचार्यः । वक्ता - प्रो. रामसुब्रह्मण्यः ।

    SBUSA20-15 नागानन्दे परोपकारपरायणः जीमूतवाहनः

    Play Episode Listen Later Feb 22, 2016


    वक्ता -- अविनाशः वर्णः (कार्यकर्ता, संस्कृतभारती, अमेरिका) । विषयः -- नागानन्दे परोपकारपरायणः जीमूतवाहनः ।

    SBUSA20-15 नागानन्दे परोपकारपरायणः जीमूतवाहनः

    Play Episode Listen Later Feb 22, 2016


    वक्ता -- अविनाशः वर्णः (कार्यकर्ता, संस्कृतभारती, अमेरिका) । विषयः -- नागानन्दे परोपकारपरायणः जीमूतवाहनः ।

    SBUSA20-14 संस्कृतं गृहे समाजे च

    Play Episode Listen Later Feb 15, 2016


    विषयः - संस्कृतं - गृहे, समाजे च । वक्ता - डा. विश्वासः, अखिलभारतीय-प्रकाशनप्रमुखः, संस्कृतभारती।

    SBUSA20-14 संस्कृतं गृहे समाजे च

    Play Episode Listen Later Feb 15, 2016


    विषयः - संस्कृतं - गृहे, समाजे च । वक्ता - डा. विश्वासः, अखिलभारतीय-प्रकाशनप्रमुखः, संस्कृतभारती।

    SBUSA20-13 संस्कृतिः संस्कृताश्रया

    Play Episode Listen Later Feb 8, 2016


    विषयः - संस्कृतिः संस्कृताश्रया । वक्ता - श्रीमती चारु भावे (कार्यकर्त्री, संस्कृतभारती, भारतम्) ।

    SBUSA20-13 संस्कृतिः संस्कृताश्रया

    Play Episode Listen Later Feb 8, 2016


    विषयः - संस्कृतिः संस्कृताश्रया । वक्ता - श्रीमती चारु भावे (कार्यकर्त्री, संस्कृतभारती, भारतम्) ।

    SBUSA20-12 वेदाः वेदेषु उपनिषदः च

    Play Episode Listen Later Feb 1, 2016


    विषयः - वेदाः वेदेषु उपनिषदः च। वक्ता - Jotish [संस्कृतभारती दक्षिण-तमिळनाडु-प्रान्तमन्त्री]

    SBUSA20-12 वेदाः वेदेषु उपनिषदः च

    Play Episode Listen Later Feb 1, 2016


    विषयः - वेदाः वेदेषु उपनिषदः च। वक्ता - Jotish [संस्कृतभारती दक्षिण-तमिळनाडु-प्रान्तमन्त्री]

    SBUSA20-11 उपनिषत्सारः

    Play Episode Listen Later Jan 25, 2016


    विषयः - उपनिषत्सारः । वक्ता - श्री-बन्नञ्जे-गोविन्दाचार्य: [विख्यातः वेदान्तज्ञः, माध्वसिद्धान्तशिरोमणिः, लेखकः, वक्ता च] ।

    SBUSA20-11 उपनिषत्सारः

    Play Episode Listen Later Jan 25, 2016


    विषयः - उपनिषत्सारः । वक्ता - श्री-बन्नञ्जे-गोविन्दाचार्य: [विख्यातः वेदान्तज्ञः, माध्वसिद्धान्तशिरोमणिः, लेखकः, वक्ता च] ।

    SBUSA20-10 आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम्

    Play Episode Listen Later Jan 18, 2016


    विषयः - आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम् । वक्ता - श्रीमती शारदा वरदराजन् ।

    SBUSA20-10 आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम्

    Play Episode Listen Later Jan 18, 2016


    विषयः - आदिकाव्यस्य, आदिकवेश्च वैशिष्ट्यम् । वक्ता - श्रीमती शारदा वरदराजन् ।

    SBUSA20-09 वेदे संस्कृतं विज्ञानं च

    Play Episode Listen Later Jan 11, 2016


    विषयः - वेदे संस्कृतं विज्ञानं च। वक्ता - प्रो. हृदयरंजनशर्मा (अवकाशप्राप्तविभागाध्यक्षः वेदविभागः काशी-हिन्दू-विश्वविद्यालयः वाराणसी, संस्कृतभारती-काशी-प्रान्तस्य अध्यक्षः च)।

    SBUSA20-09 वेदे संस्कृतं विज्ञानं च

    Play Episode Listen Later Jan 11, 2016


    विषयः - वेदे संस्कृतं विज्ञानं च। वक्ता - प्रो. हृदयरंजनशर्मा (अवकाशप्राप्तविभागाध्यक्षः वेदविभागः काशी-हिन्दू-विश्वविद्यालयः वाराणसी, संस्कृतभारती-काशी-प्रान्तस्य अध्यक्षः च)।

    SBUSA20-08 सङ्घे शक्तिः कलौ युगे

    Play Episode Listen Later Jan 4, 2016


    विषयः - सङ्घे शक्तिः कलौ युगे। वक्ता - डा. सञ्जीवकुमारः (संस्कृतभारती क्षेत्रसङ्घटनमन्त्री, पूर्वोत्तरप्रदेशः)।

    SBUSA20-08 सङ्घे शक्तिः कलौ युगे

    Play Episode Listen Later Jan 4, 2016


    विषयः - सङ्घे शक्तिः कलौ युगे। वक्ता - डा. सञ्जीवकुमारः (संस्कृतभारती क्षेत्रसङ्घटनमन्त्री, पूर्वोत्तरप्रदेशः)।

    SBUSA20-07 योगदर्शनम्

    Play Episode Listen Later Jan 3, 2016


    विषयः - योगदर्शनम् वक्ता - डा. जयश्री Yoga Darshana talk in Sanskrit by Dr. Jayashree.

    SBUSA20-07 योगदर्शनम्

    Play Episode Listen Later Jan 3, 2016


    विषयः - योगदर्शनम् वक्ता - डा. जयश्री Yoga Darshana talk in Sanskrit by Dr. Jayashree.

    SBUSA20-06 कवेः भर्तृहरेः वैराग्यशतकम्

    Play Episode Listen Later Jan 2, 2016


    विषयः - भर्तृहरेः वैराग्यशतकम् वक्ता - शतावधानी डा. आर्. गणेशः

    SBUSA20-06 कवेः भर्तृहरेः वैराग्यशतकम्

    Play Episode Listen Later Jan 2, 2016


    विषयः - भर्तृहरेः वैराग्यशतकम् वक्ता - शतावधानी डा. आर्. गणेशः

    SBUSA20-05 विकासः

    Play Episode Listen Later Jan 1, 2016


    विषयः - विकासः वक्ता - श्रीमान् नन्दकुमारः (अखिल-भारत-महामन्त्री, संस्कृतभारती)

    SBUSA20-05 विकासः

    Play Episode Listen Later Jan 1, 2016


    विषयः - विकासः वक्ता - श्रीमान् नन्दकुमारः (अखिल-भारत-महामन्त्री, संस्कृतभारती)

    SBUSA20-04 महाभारतम्

    Play Episode Listen Later Dec 31, 2015


    विषयः - महाभारतम् वक्ता - श्रीमान् नरेन्द्रः काप्रे MahAbhArata talk in Sanskrit.

    SBUSA20-04 महाभारतम्

    Play Episode Listen Later Dec 31, 2015


    विषयः - महाभारतम् वक्ता - श्रीमान् नरेन्द्रः काप्रे MahAbhArata talk in Sanskrit.

    SBUSA20-03 तन्त्रशास्त्रम्

    Play Episode Listen Later Dec 31, 2015


    विषयः - तन्त्रशास्त्रम् वक्ता - श्रीमान् स्थाणेश्वरः तिमल्सिना Tantra shAstra talk in Sanskrit.

    SBUSA20-03 तन्त्रशास्त्रम्

    Play Episode Listen Later Dec 30, 2015


    विषयः - तन्त्रशास्त्रम् वक्ता - श्रीमान् स्थाणेश्वरः तिमल्सिना Tantra shAstra talk in Sanskrit.

    SBUSA20-02 अपि-स्तरीयः उत एव-स्तरीयः – कार्यकर्तृत्वविश्लेषणम्

    Play Episode Listen Later Apr 7, 2015


    विषयः - 'अपि' स्तरीयः उत 'एव' स्तरीयः - कार्यकर्तृत्वविश्लेषणम्। वक्ता - श्रीमान् जनार्दन हेगडे, सम्भाषणसन्देशपत्रिकायाः सम्पादकः, संस्कृतभारत्याः संस्थापकेषु अन्यतमः च । api-starIyaH uta eva-starIyaH - kAryakartRRitvavishleShaNam Janardana Hegde Mahodaya talks to Karyakarthaas at Gangotri Shibiram regarding the two volunteering levels using the analogy of Api and Eva Avyayas. Janardana Hegde Mahodaya is one of the co-founders of Samskrita Bharati and he is the Editor of the Sanskrit Magazine called Sambhashana Sandesha.

    SBUSA20-02 अपि-स्तरीयः उत एव-स्तरीयः – कार्यकर्तृत्वविश्लेषणम्

    Play Episode Listen Later Apr 6, 2015


    विषयः - 'अपि' स्तरीयः उत 'एव' स्तरीयः - कार्यकर्तृत्वविश्लेषणम्। वक्ता - श्रीमान् जनार्दन हेगडे, सम्भाषणसन्देशपत्रिकायाः सम्पादकः, संस्कृतभारत्याः संस्थापकेषु अन्यतमः च । api-starIyaH uta eva-starIyaH - kAryakartRRitvavishleShaNam Janardana Hegde Mahodaya talks to Karyakarthaas at Gangotri Shibiram regarding the two volunteering levels using the analogy of Api and Eva Avyayas. Janardana Hegde Mahodaya is one of the co-founders of Samskrita Bharati and he is the Editor of the Sanskrit Magazine called Sambhashana Sandesha.

    SBUSA20-01 किमर्थं संस्कृतम्?

    Play Episode Listen Later Mar 26, 2015


    विषयः - किमर्थं संस्कृतम्? वक्ता - संस्कृतभारत्याः संस्थापकः अखिलभारतीयप्रशिक्षणप्रमुखः च श्रीमान् चमू कृष्णशास्त्री किमर्थं संस्कृतम्? इति विषये। kimarthaM saMskRRitam? Why Sanskrit? Talk by Shri. Chamu Krishna Shastry.

    SBUSA20-01 किमर्थं संस्कृतम्?

    Play Episode Listen Later Mar 26, 2015


    विषयः - किमर्थं संस्कृतम्? वक्ता - संस्कृतभारत्याः संस्थापकः अखिलभारतीयप्रशिक्षणप्रमुखः च श्रीमान् चमू कृष्णशास्त्री किमर्थं संस्कृतम्? इति विषये। kimarthaM saMskRRitam? Why Sanskrit? Talk by Shri. Chamu Krishna Shastry.

    Claim SBUSA20 - 20th Year Celebration Talks in Sanskrit

    In order to claim this podcast we'll send an email to with a verification link. Simply click the link and you will be able to edit tags, request a refresh, and other features to take control of your podcast page!

    Claim Cancel